
Mantrochar.com: हिंदू धर्म की अद्वितीय समृद्धि और आध्यात्मिकता का स्रोत। यहाँ आपको मिलेंगे शक्तिशाली मंत्र, श्लोक, चालीसा, आरतियां, अष्टकम, स्तोत्र, सहस्रनाम, और स्तुतियां सहित हिंदू धर्म से जुड़ी सभी आवश्यक जानकारियां।
Vidhi: Step-by-Step Procedure of Pavamana Suktam Homam Performing the Pavamana Suktam Homam involves several steps, each with specific rituals and mantras. Here is a detailed guide to the procedure: Preparation and Setup 1. Choosing an Auspicious Date and Time: The homam should be performed on an auspicious day, typically determined by consulting a priest or […]
ॐ-यँश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्यो-ऽध्य॒मृता᳚थ्सम्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम् । शरी॑र-म्मे॒ विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्यां॒ भूरि॒विश्रु॑वम् । ब्रह्म॑णः को॒शो॑-ऽसि मे॒धया पि॑हितः । श्रु॒त-म्मे॑ गोपाय ॥ ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ ओ-म्मे॒धादे॒वी जु॒षमा॑णा न॒ आगा᳚-द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्य मा॑ना । त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता᳚-न्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ । त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ […]
हरी : ॐ || हिरान्यवार्नाम हरिणीम सुवर्णराजत्स्राजम | चन्द्रम हिरान्मयी लक्ष्मी जातवेदो म आवह ||१ || तां म आवह जातवेदो लक्ष्मीमनपगामिनीम | यस्यां हिरण्यं विन्देयं गामश्वं पुरुषान्ह्म ||२ || अश्वपुर्वाम रथमाध्यम हस्तिनदप्रबोधिनीम | श्रियं देवीमुपहव्ये श्रीर्मादेव जुषताम ||३ || कांसोस्मितं हिरण्यप्रकारां आद्रं | ज्वलन्ती तृप्तां तर्पयंतिम || पध्मेस्थितम पध्मवर्णं | तामिहोपह्वायेश्रियं […]
ఓమ్ ॥ హిర॑ణ్యవర్ణాః॒ శుచ॑యః పావ॒కాయాసు॑ జా॒తః క॒శ్యపో॒ యాస్వింద్రః॑ ।అ॒గ్నిం-యాఀ గర్భ॑ఓ దధి॒రే విరూ॑పా॒స్తాన॒ ఆప॒శ్శగ్గ్ స్యో॒నా భ॑వంతు ॥ యాసా॒గ్ం॒ రాజా॒ వరు॑ణో॒ యాతి॒ మధ్యే॑సత్యానృ॒తే అ॑వ॒పశ్యం॒ జనా॑నామ్ ।మ॒ధు॒శ్చుత॒శ్శుచ॑యో॒ యాః పా॑వ॒కాస్తాన॒ ఆప॒శ్శగ్గ్ స్యో॒నా భ॑వంతు ॥ యాసాం᳚ దే॒వా ది॒వి కృ॒ణ్వంతి॑ భ॒క్షంయా అం॒తరి॑క్షే బహు॒ధా భవం॑తి ।యాః పృ॑థి॒వీం పయ॑సోం॒దంతి శు॒క్రాస్తాన॒ ఆప॒శ్శగ్గ్ స్యో॒నా భ॑వంతు ॥ శి॒వేన॑ మా॒ చక్షు॑షా పశ్యతాపశ్శి॒వయా॑త॒నువోప॑ స్పృశత॒ త్వచ॑ఓ మే ।సర్వాగ్॑ఓ అ॒గ్నీగ్ం […]
पुरुष सूक्त ॐ श्री गुरुभ्यो नमः । हरिः ओम् । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात ।स भूमिँ सर्वतः स्पृत्वाऽत्चतिष्ठद्यशाङ्गुलम् ।।1।।जो सहस्रों सिर वाले, सहस्रों नेत्रवाले और सहस्रों चरण वाले विराट पुरुष हैं, वे सारे ब्रह्माण्ड को आवृत करके भी दस अंगुल शेष रहते हैं ।।1।। पुरुषऽएवेवँ सर्वं यद्भूतं यच्च भाव्यम् ।उतामृतत्वस्येशानो यदन्नेनातिरोहति ।।2।।जो सृष्टि बन चुकी, […]
1- ॐ हिरण्यवर्णां हरिणीं, सुवर्णरजतस्त्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं, जातवेदो म आ वह ।। 2- तां म आ वह जातवेदो, लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं, गामश्वं पुरूषानहम् ।। 3- अश्वपूर्वां रथमध्यां, हस्तिनादप्रमोदिनीम् । श्रियं देवीमुप ह्वये, श्रीर्मा देवी जुषताम् ।। 4- कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मेस्थितां पद्मवर्णां तामिहोप ह्वये श्रियम् ।। 5- […]
हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् […]